Original

पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः ।नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ॥ ५ ॥

Segmented

पुरूरवस आयुस् तु आयुषो नहुषः स्मृतः नहुषस्य ययातिः तु राज-ऋषिः देव-संमितः

Analysis

Word Lemma Parse
पुरूरवस पुरूरवस् pos=n,g=m,c=6,n=s
आयुस् आयुस् pos=n,g=m,c=1,n=s
तु तु pos=i
आयुषो आयुस् pos=n,g=m,c=6,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
नहुषस्य नहुष pos=n,g=m,c=6,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
संमितः संमा pos=va,g=m,c=1,n=s,f=part