Original

अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः ।बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ॥ ४ ॥

Segmented

अत्रेः पुत्रो ऽभवत् सोमः सोमस्य तु बुधः स्मृतः बुधस्य आसीत् महा-इन्द्र-आभः पुत्र एकः पुरूरवाः

Analysis

Word Lemma Parse
अत्रेः अत्रि pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
सोमः सोम pos=n,g=m,c=1,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
तु तु pos=i
बुधः बुध pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
बुधस्य बुध pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s