Original

संजय उवाच ।शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा ।यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥ ३ ॥

Segmented

संजय उवाच शृणु राजन्न् इह उत्पत्तिम् शैनेयस्य यथा पुरा यथा च भूरिश्रवसो यत्र ते संशयो नृप

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
इह इह pos=i
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
यथा यथा pos=i
पुरा पुरा pos=i
यथा यथा pos=i
pos=i
भूरिश्रवसो भूरिश्रवस् pos=n,g=m,c=6,n=s
यत्र यत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s