Original

एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो ।कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ॥ २८ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यत्र ते संशयो विभो कुरु-राज नर-श्रेष्ठ तव हि अपनयः महान्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यत्र यत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
अपनयः अपनय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s