Original

अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् ।न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥ २७ ॥

Segmented

अपि मेरुम् वहेत् कश्चित् तरेद् वा मकर-आलयम् न तु वृष्णि-प्रवीरानाम् समेत्य अन्तम् व्रजेत् नृप

Analysis

Word Lemma Parse
अपि अपि pos=i
मेरुम् मेरु pos=n,g=m,c=2,n=s
वहेत् वह् pos=v,p=3,n=s,l=vidhilin
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तरेद् तृ pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
pos=i
तु तु pos=i
वृष्णि वृष्णि pos=n,comp=y
प्रवीरानाम् प्रवीर pos=n,g=m,c=6,n=p
समेत्य समे pos=vi
अन्तम् अन्त pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
नृप नृप pos=n,g=m,c=8,n=s