Original

नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः ।तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥ २६ ॥

Segmented

नित्यम् देव-परे दान्ता दातारः च अ विकत्थनाः तेन वृष्णि-प्रवीरानाम् चक्रम् न प्रतिहन्यते

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
देव देव pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
दातारः दातृ pos=a,g=m,c=1,n=p
pos=i
pos=i
विकत्थनाः विकत्थन pos=a,g=m,c=1,n=p
तेन तेन pos=i
वृष्णि वृष्णि pos=n,comp=y
प्रवीरानाम् प्रवीर pos=n,g=m,c=6,n=p
चक्रम् चक्र pos=n,g=n,c=1,n=s
pos=i
प्रतिहन्यते प्रतिहन् pos=v,p=3,n=s,l=lat