Original

अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः ।समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ॥ २५ ॥

Segmented

अर्थवन्तो न च उत्सिक्ताः ब्रह्मण्याः सत्य-वादिनः समर्थान् न अवमन्यन्ते दीनान् अभ्युद्धरन्ति च

Analysis

Word Lemma Parse
अर्थवन्तो अर्थवत् pos=a,g=m,c=1,n=p
pos=i
pos=i
उत्सिक्ताः उत्सिच् pos=va,g=m,c=1,n=p,f=part
ब्रह्मण्याः ब्रह्मण्य pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
समर्थान् समर्थ pos=a,g=m,c=2,n=p
pos=i
अवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
दीनान् दीन pos=a,g=m,c=2,n=p
अभ्युद्धरन्ति अभ्युद्धृ pos=v,p=3,n=p,l=lat
pos=i