Original

ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः ।एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि ॥ २४ ॥

Segmented

ब्रह्म-द्रव्ये गुरु-द्रव्ये ज्ञाति-द्रव्ये अपि अहिंसकाः एतेषाम् रक्षितृ च ये स्युः कस्यांचिद् आपदि

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
द्रव्ये द्रव्य pos=n,g=n,c=7,n=s
गुरु गुरु pos=n,comp=y
द्रव्ये द्रव्य pos=n,g=n,c=7,n=s
ज्ञाति ज्ञाति pos=n,comp=y
द्रव्ये द्रव्य pos=n,g=n,c=7,n=s
अपि अपि pos=i
अहिंसकाः अहिंसक pos=a,g=m,c=1,n=p
एतेषाम् एतद् pos=n,g=m,c=6,n=p
रक्षितृ रक्षितृ pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s