Original

न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः ।न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ॥ २३ ॥

Segmented

न ज्ञातिम् अवमन्यन्ते वृद्धानाम् शासने रताः न देव-असुर-गन्धर्वाः न यक्ष-उरग-राक्षसाः जेतारो वृष्णि-वीराणाम् न पुनः मानुषा रणे

Analysis

Word Lemma Parse
pos=i
ज्ञातिम् ज्ञाति pos=n,g=m,c=2,n=s
अवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
शासने शासन pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
यक्ष यक्ष pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
जेतारो जेतृ pos=a,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
pos=i
पुनः पुनर् pos=i
मानुषा मानुष pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s