Original

न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभो ।भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥ २२ ॥

Segmented

न तुल्यम् वृष्णिभिः इह दृश्यते किंचन प्रभो भूतम् भव्यम् भविष्यत् च बलेन भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
इह इह pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
बलेन बल pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s