Original

लब्धलक्ष्याश्च संग्रामे बहवश्चित्रयोधिनः ।देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ।स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥ २१ ॥

Segmented

लब्ध-लक्ष्याः च संग्रामे बहवः चित्र-योधिनः देव-दानव-गन्धर्वान् विजेतारो हि अ विस्मिताः स्व-वीर्य-विजये युक्ता न एते पर-परिग्रहाः

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्याः लक्ष्य pos=n,g=m,c=1,n=p
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
बहवः बहु pos=a,g=m,c=1,n=p
चित्र चित्र pos=a,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
विजेतारो विजि pos=v,p=3,n=p,l=lrt
हि हि pos=i
pos=i
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
विजये विजय pos=n,g=m,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
pos=i
एते एतद् pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
परिग्रहाः परिग्रह pos=n,g=m,c=1,n=p