Original

स कथं कौरवेयेण समरेष्वनिवारितः ।निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥ २ ॥

Segmented

स कथम् कौरवेयेण समरेषु अ निवारितः निगृह्य भूरिश्रवसा बलाद् भुवि निपातितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
कौरवेयेण कौरवेय pos=n,g=m,c=3,n=s
समरेषु समर pos=n,g=m,c=7,n=p
pos=i
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part
निगृह्य निग्रह् pos=vi
भूरिश्रवसा भूरिश्रवस् pos=n,g=m,c=3,n=s
बलाद् बल pos=n,g=n,c=5,n=s
भुवि भू pos=n,g=f,c=7,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part