Original

स तेन वरदानेन लब्धवान्भूरिदक्षिणम् ।न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ॥ १९ ॥

Segmented

स तेन वर-दानेन लब्धवान् भूरि-दक्षिणम् न्यपातयत् च समरे सौमदत्तिः शिनेः सुतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
भूरि भूरि pos=n,comp=y
दक्षिणम् दक्षिणा pos=n,g=n,c=2,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
pos=i
समरे समर pos=n,g=n,c=7,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s