Original

तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव ।एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ॥ १८ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा सोमदत्तस्य पार्थिव एवम् अस्तु इति तत्र उक्त्वा स देवो ऽन्तरधीयत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तत्र तत्र pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
ऽन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan