Original

पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् ।मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥ १७ ॥

Segmented

पुत्रम् इच्छामि भगवन् यो निहन्यात् शिनि सुतम् मध्ये राज-सहस्राणाम् पदा हन्यात् च संयुगे

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
शिनि शिनि pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
पदा पद् pos=n,g=m,c=3,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s