Original

तस्य तुष्टो महादेवो वराणां वरदः प्रभुः ।वरेण छन्दयामास स तु वव्रे वरं नृपः ॥ १६ ॥

Segmented

तस्य तुष्टो महादेवो वराणाम् वर-दः प्रभुः वरेण छन्दयामास स तु वव्रे वरम् नृपः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
महादेवो महादेव pos=n,g=m,c=1,n=s
वराणाम् वर pos=n,g=m,c=6,n=p
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
वरेण वर pos=n,g=m,c=3,n=s
छन्दयामास छन्दय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वव्रे वृ pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s