Original

मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः ।कृपया च पुनस्तेन जीवेति स विसर्जितः ॥ १४ ॥

Segmented

मध्ये राज-सहस्राणाम् प्रेक्षकाणाम् समन्ततः कृपया च पुनः तेन जीव इति स विसर्जितः

Analysis

Word Lemma Parse
मध्ये मध्य pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
प्रेक्षकाणाम् प्रेक्षक pos=n,g=m,c=6,n=p
समन्ततः समन्ततः pos=i
कृपया कृपा pos=n,g=f,c=3,n=s
pos=i
पुनः पुनर् pos=i
तेन तद् pos=n,g=m,c=3,n=s
जीव जीव् pos=v,p=2,n=s,l=lot
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
विसर्जितः विसर्जय् pos=va,g=m,c=1,n=s,f=part