Original

शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः ।असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥ १३ ॥

Segmented

शिनिना सोमदत्तः तु प्रसह्य भुवि पातितः असिम् उद्यम्य केशेषु प्रगृह्य च पदा हतः

Analysis

Word Lemma Parse
शिनिना शिनि pos=n,g=m,c=3,n=s
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
तु तु pos=i
प्रसह्य प्रसह् pos=vi
भुवि भू pos=n,g=f,c=7,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part
असिम् असि pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
केशेषु केश pos=n,g=m,c=7,n=p
प्रगृह्य प्रग्रह् pos=vi
pos=i
पदा पद् pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part