Original

तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् ।बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ॥ १२ ॥

Segmented

तयोः युद्धम् अभूद् राजन् दिन-अर्धम् चित्रम् अद्भुतम् बाहु-युद्धम् सु बलिन् शक्र-प्रह्रादयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
दिन दिन pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
बाहु बाहु pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सु सु pos=i
बलिन् बलिन् pos=a,g=m,c=6,n=d
शक्र शक्र pos=n,comp=y
प्रह्रादयोः प्रह्राद pos=n,g=m,c=6,n=d
इव इव pos=i