Original

तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः ।नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥ ११ ॥

Segmented

ताम् दृष्ट्वा देवकीम् शौरे रथ-स्थाम् पुरुष-ऋषभः न अमृष्यत महा-तेजाः सोमदत्तः शिनेः नृप

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
देवकीम् देवकी pos=n,g=f,c=2,n=s
शौरे शौरि pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
नृप नृप pos=n,g=m,c=8,n=s