Original

तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान् ।निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥ १० ॥

Segmented

तत्र वै देवकीम् देवीम् वसुदेव-अर्थम् आप्तवान् निर्जित्य पार्थिवान् सर्वान् रथम् आरोपयत् शिनिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वै वै pos=i
देवकीम् देवकी pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
वसुदेव वसुदेव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part
निर्जित्य निर्जि pos=vi
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
शिनिः शिनि pos=n,g=m,c=1,n=s