Original

धृतराष्ट्र उवाच ।अजितो द्रोणराधेयविकर्णकृतवर्मभिः ।तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अजितो द्रोण-राधेय-विकर्ण-कृतवर्मन् तीर्णः सैन्य-अर्णवम् वीरः प्रतिश्रुत्य युधिष्ठिरे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अजितो अजित pos=a,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
राधेय राधेय pos=n,comp=y
विकर्ण विकर्ण pos=n,comp=y
कृतवर्मन् कृतवर्मन् pos=n,g=m,c=3,n=p
तीर्णः तृ pos=va,g=m,c=1,n=s,f=part
सैन्य सैन्य pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s