Original

इदं तु नीचाचरितमसत्पुरुषसेवितम् ।कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् ॥ ९ ॥

Segmented

इदम् तु नीच-आचरितम् असत्-पुरुष-सेवितम् कथम् आचरितम् पार्थ त्वया कर्म सु दुष्करम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
नीच नीच pos=a,comp=y
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
असत् असत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part
कथम् कथम् pos=i
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s