Original

ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः ।अयुध्यमानस्य कथं रणे प्रहृतवानसि ॥ ७ ॥

Segmented

ननु नाम स्व-धर्म-ज्ञः त्वम् लोके ऽभ्यधिकः परैः अयुध्यमानस्य कथम् रणे प्रहृतवान् असि

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
स्व स्व pos=a,comp=y
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
अयुध्यमानस्य अयुध्यमान pos=a,g=m,c=6,n=s
कथम् कथम् pos=i
रणे रण pos=n,g=m,c=7,n=s
प्रहृतवान् प्रहृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat