Original

इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना ।अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥ ६ ॥

Segmented

इदम् इन्द्रेण ते साक्षाद् उपदिष्टम् महात्मना अस्त्रम् रुद्रेण वा पार्थ द्रोणेन अथ कृपेण वा

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
साक्षाद् साक्षात् pos=i
उपदिष्टम् उपदिश् pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
वा वा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अथ अथ pos=i
कृपेण कृप pos=n,g=m,c=3,n=s
वा वा pos=i