Original

स तेजसा शस्त्रहतेन पूतो महाहवे देहवरं विसृज्य ।आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्य धर्मेण परेण रोदसी ॥ ५२ ॥

Segmented

स तेजसा शस्त्र-हतेन पूतो महा-आहवे देह-वरम् विसृज्य आक्रामद् ऊर्ध्वम् वर-दः वर-अर्हः व्यावृत्य धर्मेण परेण रोदसी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
शस्त्र शस्त्र pos=n,comp=y
हतेन हन् pos=va,g=n,c=3,n=s,f=part
पूतो पू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
देह देह pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
विसृज्य विसृज् pos=vi
आक्रामद् आक्रम् pos=v,p=3,n=s,l=lan
ऊर्ध्वम् ऊर्ध्वम् pos=i
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
वर वर pos=a,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
व्यावृत्य व्यावृत् pos=vi
धर्मेण धर्म pos=n,g=m,c=3,n=s
परेण पर pos=n,g=m,c=3,n=s
रोदसी रोदस् pos=n,g=n,c=2,n=d