Original

सुनीलकेशं वरदस्य तस्य शूरस्य पारावतलोहिताक्षम् ।अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवोत्तरेण ॥ ५१ ॥

Segmented

सु नील-केशम् वर-दस्य तस्य शूरस्य पारावत-लोहित-अक्षम् अश्वस्य मेध्यस्य शिरो निकृत्तम् न्यस्तम् हविर्धानम् इव उत्तरेण

Analysis

Word Lemma Parse
सु सु pos=i
नील नील pos=a,comp=y
केशम् केश pos=n,g=n,c=1,n=s
वर वर pos=n,comp=y
दस्य pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
पारावत पारावत pos=n,comp=y
लोहित लोहित pos=a,comp=y
अक्षम् अक्ष pos=n,g=n,c=1,n=s
अश्वस्य अश्व pos=n,g=m,c=6,n=s
मेध्यस्य मेध्य pos=a,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
निकृत्तम् निकृत् pos=va,g=n,c=1,n=s,f=part
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
हविर्धानम् हविर्धान pos=n,g=n,c=1,n=s
इव इव pos=i
उत्तरेण उत्तरेण pos=i