Original

मन्त्रैर्हि पूतस्य महाध्वरेषु यशस्विनो भूरिसहस्रदस्य ।मुनेरिवारण्यगतस्य तस्य न तत्र कश्चिद्वधमभ्यनन्दत् ॥ ५० ॥

Segmented

मन्त्रैः हि पूतस्य महा-अध्वरेषु यशस्विनो भूरि-सहस्र-दस्य मुनेः इव अरण्य-गतस्य तस्य न तत्र कश्चिद् वधम् अभ्यनन्दत्

Analysis

Word Lemma Parse
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
हि हि pos=i
पूतस्य पू pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
अध्वरेषु अध्वर pos=n,g=m,c=7,n=p
यशस्विनो यशस्विन् pos=a,g=m,c=6,n=s
भूरि भूरि pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
दस्य pos=a,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
इव इव pos=i
अरण्य अरण्य pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वधम् वध pos=n,g=m,c=2,n=s
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan