Original

किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् ।किं कुर्वाणो मया संख्ये हतो भूरिश्रवा इति ॥ ५ ॥

Segmented

किम् नु वक्ष्यसि राजानम् धर्मपुत्रम् युधिष्ठिरम् किम् कुर्वाणो मया संख्ये हतो भूरिश्रवा इति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
इति इति pos=i