Original

अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि ।पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ॥ ४८ ॥

Segmented

अपि च अयम् पुरा गीतः श्लोको वाल्मीकिना भुवि पीडा-करम् अमित्राणाम् यत् स्यात् कर्तव्यम् एव तत्

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
गीतः गा pos=va,g=m,c=1,n=s,f=part
श्लोको श्लोक pos=n,g=m,c=1,n=s
वाल्मीकिना वाल्मीकि pos=n,g=m,c=3,n=s
भुवि भू pos=n,g=f,c=7,n=s
पीडा पीडा pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
यत् यद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s