Original

भवितव्यं च यद्भावि दैवं चेष्टयतीव च ।सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ॥ ४७ ॥

Segmented

भवितव्यम् च यद् भावि दैवम् चेष्टयति इव च सो ऽयम् हतो विमर्दे ऽस्मिन् किम् अत्र अधर्म-चेष्टितम्

Analysis

Word Lemma Parse
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
pos=i
यद् यद् pos=n,g=n,c=1,n=s
भावि भाविन् pos=a,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
चेष्टयति चेष्टय् pos=v,p=3,n=s,l=lat
इव इव pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
विमर्दे विमर्द pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अधर्म अधर्म pos=n,comp=y
चेष्टितम् चेष्ट् pos=va,g=n,c=1,n=s,f=part