Original

यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता ।सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ॥ ४६ ॥

Segmented

यत् तु पार्थेन मद्-स्नेहात् स्वाम् प्रतिज्ञाम् च रक्षता स खड्गः ऽस्य हृतो बाहुः एतेन एव अस्मि वञ्चितः

Analysis

Word Lemma Parse
यत् यत् pos=i
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
मद् मद् pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
pos=i
रक्षता रक्ष् pos=va,g=m,c=3,n=s,f=part
pos=i
खड्गः खड्ग pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
हृतो हृ pos=va,g=m,c=1,n=s,f=part
बाहुः बाहु pos=n,g=m,c=1,n=s
एतेन एतद् pos=n,g=m,c=3,n=s
एव एव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
वञ्चितः वञ्चय् pos=va,g=m,c=1,n=s,f=part