Original

चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः ।मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् ।युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुंगवाः ॥ ४५ ॥

Segmented

चेष्टमानम् प्रतीघाते स भुजम् माम् स चक्षुषः मन्यध्वम् मृतम् इति एवम् एतद् वो बुद्धि-लाघवम् युक्तो हि अस्य प्रतीघातः कृतो मे कुरु-पुंगवाः

Analysis

Word Lemma Parse
चेष्टमानम् चेष्ट् pos=va,g=m,c=2,n=s,f=part
प्रतीघाते प्रतीघात pos=n,g=m,c=7,n=s
pos=i
भुजम् भुज pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
चक्षुषः चक्षुस् pos=n,g=m,c=6,n=s
मन्यध्वम् मन् pos=v,p=2,n=p,l=lot
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
इति इति pos=i
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
बुद्धि बुद्धि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=1,n=s
युक्तो युक्त pos=a,g=m,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रतीघातः प्रतीघात pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=8,n=p