Original

मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि ।यो मां निष्पिष्य संग्रामे जीवन्हन्यात्पदा रुषा ।स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ॥ ४४ ॥

Segmented

मया तु एतत् प्रतिज्ञातम् क्षेपे कस्मिंश्चिद् एव हि यो माम् निष्पिष्य संग्रामे जीवन् हन्यात् पदा रुषा स मे वध्यो भवेत् शत्रुः यदि अपि स्यात् मुनि-व्रतः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
क्षेपे क्षेप pos=n,g=m,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
एव एव pos=i
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
निष्पिष्य निष्पिष् pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
पदा पद् pos=n,g=m,c=3,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शत्रुः शत्रु pos=n,g=m,c=1,n=s
यदि यदि pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मुनि मुनि pos=n,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s