Original

यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः ।युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ॥ ४३ ॥

Segmented

यदा बालः सुभद्रायाः सुतः शस्त्र-विनाकृतः युष्माभिः निहतो युद्धे तदा धर्मः क्व वो गतः

Analysis

Word Lemma Parse
यदा यदा pos=i
बालः बाल pos=a,g=m,c=1,n=s
सुभद्रायाः सुभद्रा pos=n,g=f,c=6,n=s
सुतः सू pos=va,g=m,c=1,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
विनाकृतः विनाकृत pos=a,g=m,c=1,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
तदा तदा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
क्व क्व pos=i
वो त्वद् pos=n,g=,c=6,n=p
गतः गम् pos=va,g=m,c=1,n=s,f=part