Original

सात्यकिरुवाच ।न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ ।धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ॥ ४२ ॥

Segmented

सात्यकिः उवाच न हन्तव्यो न हन्तव्य इति यत् माम् प्रभाषथ धर्म-वादैः अधर्मिष्ठा धर्म-कञ्चुकम् आस्थिताः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
हन्तव्य हन् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रभाषथ प्रभाष् pos=v,p=2,n=p,l=lat
धर्म धर्म pos=n,comp=y
वादैः वाद pos=n,g=m,c=3,n=p
अधर्मिष्ठा अधर्मिष्ठ pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
कञ्चुकम् कञ्चुक pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part