Original

हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा ।विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ॥ ४१ ॥

Segmented

हन्तव्यः च एष वीरेण न अत्र कार्या विचारणा विहितो हि अस्य धात्रा एव मृत्युः सात्यकिः आहवे

Analysis

Word Lemma Parse
हन्तव्यः हन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
एष एतद् pos=n,g=m,c=1,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
pos=i
अत्र अत्र pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विचारणा विचारणा pos=n,g=f,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
एव एव pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s