Original

न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा ।तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् ॥ ४० ॥

Segmented

न वार्ष्णेयस्य अपराधः भवितव्यम् हि तत् तथा तस्मात् मन्युः न वः कार्यः क्रोधो दुःख-करः नृणाम्

Analysis

Word Lemma Parse
pos=i
वार्ष्णेयस्य वार्ष्णेय pos=n,g=m,c=6,n=s
अपराधः अपराध pos=n,g=m,c=1,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
तस्मात् तस्मात् pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
क्रोधो क्रोध pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p