Original

नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा ।अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ॥ ३७ ॥

Segmented

न अभ्यनन्दन्त तत् सैन्याः सात्यकिम् तेन कर्मणा अर्जुनेन हतम् पूर्वम् यत् जघान कुरु-उद्वहम्

Analysis

Word Lemma Parse
pos=i
अभ्यनन्दन्त अभिनन्द् pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
सैन्याः सैन्य pos=n,g=m,c=1,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पूर्वम् पूर्वम् pos=i
यत् यत् pos=i
जघान हन् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
उद्वहम् उद्वह pos=n,g=m,c=2,n=s