Original

प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे ।सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः ॥ ३६ ॥

Segmented

प्राय-उपविष्टाय रणे पार्थेन छिन्न-बाह्वे सात्यकिः कौरव-इन्द्राय खड्गेन अपाहरत् शिरः

Analysis

Word Lemma Parse
प्राय प्राय pos=n,comp=y
उपविष्टाय उपविश् pos=va,g=m,c=4,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
छिन्न छिद् pos=va,comp=y,f=part
बाह्वे बाहु pos=n,g=m,c=4,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s