Original

कर्णेन वृषसेनेन सैन्धवेन तथैव च ।विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् ॥ ३५ ॥

Segmented

कर्णेन वृषसेनेन सैन्धवेन तथा एव च विक्रोशताम् च सैन्यानाम् अवधीत् तम् यत-व्रतम्

Analysis

Word Lemma Parse
कर्णेन कर्ण pos=n,g=m,c=3,n=s
वृषसेनेन वृषसेन pos=n,g=m,c=3,n=s
सैन्धवेन सैन्धव pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
विक्रोशताम् विक्रुश् pos=va,g=m,c=6,n=p,f=part
pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
अवधीत् वध् pos=v,p=3,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s