Original

वार्यमाणः स कृष्णेन पार्थेन च महात्मना ।भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च ॥ ३४ ॥

Segmented

वार्यमाणः स कृष्णेन पार्थेन च महात्मना भीमेन चक्ररक्षाभ्याम् अश्वत्थाम्ना कृपेण च

Analysis

Word Lemma Parse
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
चक्ररक्षाभ्याम् चक्ररक्ष pos=n,g=m,c=3,n=d
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i