Original

निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् ।क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥ ३३ ॥

Segmented

निकृत्त-भुजम् आसीनम् छिन्न-हस्तम् इव द्विपम् क्रोशताम् सर्व-सैन्यानाम् निन्द्यमानः सु दुर्मनाः

Analysis

Word Lemma Parse
निकृत्त निकृत् pos=va,comp=y,f=part
भुजम् भुज pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
छिन्न छिद् pos=va,comp=y,f=part
हस्तम् हस्त pos=n,g=m,c=2,n=s
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
निन्द्यमानः निन्द् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s