Original

निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् ।इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ॥ ३२ ॥

Segmented

निहतम् पाण्डु-पुत्रेण प्रमत्तम् भूरि-दक्षिणम् इयेष सात्यकिः हन्तुम् शल-अग्रजम् अकल्मषम्

Analysis

Word Lemma Parse
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
प्रमत्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
भूरि भूरि pos=n,comp=y
दक्षिणम् दक्षिणा pos=n,g=m,c=2,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
शल शल pos=n,comp=y
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
अकल्मषम् अकल्मष pos=a,g=m,c=2,n=s