Original

संजय उवाच ।तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना ।खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ॥ ३१ ॥

Segmented

संजय उवाच तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना खड्गम् आदाय चिच्छित्सुः शिरः तस्य महात्मनः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
उत्थाय उत्था pos=vi
शैनेयो शैनेय pos=n,g=m,c=1,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सौमदत्तिना सौमदत्ति pos=n,g=m,c=3,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
चिच्छित्सुः चिच्छित्सु pos=a,g=m,c=1,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s