Original

स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः ।उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् ॥ ३ ॥

Segmented

स मोघम् कृतम् आत्मानम् दृष्ट्वा पार्थेन कौरवः उत्सृज्य सात्यकिम् क्रोधाद् गर्हयामास पाण्डवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मोघम् मोघ pos=a,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कौरवः कौरव pos=n,g=m,c=1,n=s
उत्सृज्य उत्सृज् pos=vi
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
गर्हयामास गर्हय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s