Original

अर्जुन उवाच ।या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे ।नकुले सहदेवे च सा मे त्वयि शलाग्रज ॥ २९ ॥

Segmented

अर्जुन उवाच या प्रीतिः धर्मराजे मे भीमे च वदताम् वरे नकुले सहदेवे च सा मे त्वयि शल-अग्रजैः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
या यद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
भीमे भीम pos=n,g=m,c=7,n=s
pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरे वर pos=a,g=m,c=7,n=s
नकुले नकुल pos=n,g=m,c=7,n=s
सहदेवे सहदेव pos=n,g=m,c=7,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
शल शल pos=n,comp=y
अग्रजैः अग्रज pos=n,g=m,c=8,n=s