Original

एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः ।यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ॥ २८ ॥

Segmented

एतत् पार्थस्य तु वचः ततस् श्रुत्वा महा-द्युतिः यूपकेतुः महा-राज तूष्णीम् आसीद् अवाङ्मुखः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
ततस् ततस् pos=i
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
यूपकेतुः यूपकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तूष्णीम् तूष्णीम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
अवाङ्मुखः अवाङ्मुख pos=a,g=m,c=1,n=s