Original

एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् ।पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ॥ २७ ॥

Segmented

एवम् उक्तवान् तु पार्थेन शिरसा भूमिम् अस्पृशत् पाणिना च एव सव्येन प्राहिणोद् अस्य दक्षिणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
पाणिना पाणि pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
सव्येन सव्य pos=a,g=m,c=3,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
अस्य इदम् pos=n,g=m,c=6,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s