Original

न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः ।अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् ॥ २६ ॥

Segmented

न्यस्त-शस्त्रस्य बालस्य विरथस्य विवर्मणः अभिमन्योः वधम् तात धार्मिकः को न पूजयेत्

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रस्य शस्त्र pos=n,g=m,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
विरथस्य विरथ pos=a,g=m,c=6,n=s
विवर्मणः विवर्मन् pos=a,g=m,c=6,n=s
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
pos=i
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin